A 334-18 Prayāgamāhātmya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 334/18
Title: Prayāgamāhātmya
Dimensions: 24 x 10.5 cm x 24 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/5762
Remarks:


Reel No. A 334-18 Inventory No. 12615

Title Prayāgamāhātmya

Remarks from the Brahmapurāṇa

Subject Māhātmya (Stotra)

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.0 x 10.5 cm

Folios 24

Lines per Folio 12–17

Foliation figures on the verso; in the upper left-hand margin under the abbreviation pra. mā. and in the lower right-hand margin under the word śiva

Scribe Vireśvara Jyotirvid

Date of Copying VS 1869

Place of Deposit NAK

Accession No. 5/5762

Manuscript Features

atha prayāgamāhātmyaprāraṃbhaḥ ||

Excerpts

Beginning

|| śrīgaṇeśaṃ bhaje ||

sūta uvāca ||

śrīmanmādhavadeveśaṃ śaṃkhacakragadādharaṃ ||

jagadānaṃdam avyaktaṃ vaṃde vaṃdyatamam vibhuṃ || 1 ||

tatpadāṃbujakāruṇyāt tatpadāṃbujasevanāt ||

(kṛ)payā saṃpravakṣyāmi prayāgasya yaśo amalaṃ || 2 || (fol. 1v1–2)

End

du[r]jñānaṃ durbuddhīnāṃ nimukhānāṃ madhudviśaḥ

śrotavyaṃ kīrttitavyaṃ ca viṣnubhakteṣu vaiṣṇavaiḥ ||

viṣṇupādābjabhaktais tu muhur muhur adaḥ śubhaṃ ||     || (fol. 24v9–10)

Colophon

iti śrībrahmapurāṇe nāradayudhiṣṭha(!)rasaṃvāde prayāgamāhātmye dvādaśo dhyāyaḥ || saṃpurṇaḥ || saṃvat 1869 māghamāse śuddhapakṣe 10 bhṛguvāsare likhitaṃ vireśvarajotirvidena || svārthaṃ parārthaṃ ca || śubham bhūyāt || ❁ || prayāgamāhātmyasyedaṃ pustakaṃ samāptam (fol. 24v10–12)

Microfilm Details

Reel No. A 334/18

Date of Filming 28-04-1972

Exposures 27

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/RK

Date 11-02-2010

Bibliography