A 334-18 Prayāgamāhātmya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 334/18
Title: Prayāgamāhātmya
Dimensions: 24 x 10.5 cm x 24 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/5762
Remarks:
Reel No. A 334-18 Inventory No. 12615
Title Prayāgamāhātmya
Remarks from the Brahmapurāṇa
Subject Māhātmya (Stotra)
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 24.0 x 10.5 cm
Folios 24
Lines per Folio 12–17
Foliation figures on the verso; in the upper left-hand margin under the abbreviation pra. mā. and in the lower right-hand margin under the word śiva
Scribe Vireśvara Jyotirvid
Date of Copying VS 1869
Place of Deposit NAK
Accession No. 5/5762
Manuscript Features
atha prayāgamāhātmyaprāraṃbhaḥ ||
Excerpts
Beginning
|| śrīgaṇeśaṃ bhaje ||
sūta uvāca ||
śrīmanmādhavadeveśaṃ śaṃkhacakragadādharaṃ ||
jagadānaṃdam avyaktaṃ vaṃde vaṃdyatamam vibhuṃ || 1 ||
tatpadāṃbujakāruṇyāt tatpadāṃbujasevanāt ||
(kṛ)payā saṃpravakṣyāmi prayāgasya yaśo amalaṃ || 2 || (fol. 1v1–2)
End
du[r]jñānaṃ durbuddhīnāṃ nimukhānāṃ madhudviśaḥ
śrotavyaṃ kīrttitavyaṃ ca viṣnubhakteṣu vaiṣṇavaiḥ ||
viṣṇupādābjabhaktais tu muhur muhur adaḥ śubhaṃ || || (fol. 24v9–10)
Colophon
iti śrībrahmapurāṇe nāradayudhiṣṭha(!)rasaṃvāde prayāgamāhātmye dvādaśo dhyāyaḥ || saṃpurṇaḥ || saṃvat 1869 māghamāse śuddhapakṣe 10 bhṛguvāsare likhitaṃ vireśvarajotirvidena || svārthaṃ parārthaṃ ca || śubham bhūyāt || ❁ || prayāgamāhātmyasyedaṃ pustakaṃ samāptam (fol. 24v10–12)
Microfilm Details
Reel No. A 334/18
Date of Filming 28-04-1972
Exposures 27
Used Copy Kathmandu
Type of Film positive
Catalogued by BK/RK
Date 11-02-2010
Bibliography